ढाँचा:हिन्दूधर्मः तत्र प्रथमं तावत् महतीयं कृपा चराचरनिश्वनिर्मातुः परमेश्वरस्य येन सकलाम् इमां पाञ्चभौतिकीं सृष्टिं निर्माय मानवावास्थानम् अत्र संसाधितम् । तत्तद्बीजेषु सस्योत्पादनशक्तिः तत्तल्लतावृक्षादिषु च विचित्रैः वर्णैः सुगन्धैश्च युक्तानां पुष्पाणां मधुराणां च फलानाम् उद्भवशक्तिः गवादिषु दुग्धं कार्पासादौ वस्रोत्पादनशक्तिः इत्यादि सर्वं श्रीपरमेश्वरस्य कृपाप्रसादात् मनुजः प्राप्नोति । अद्य समन्ततः परिदृश्यमानानां विविधानां जीवनोपयोगिवस्तूनां सुखसाधनानां च मूलकारणत्वेन स परमेश्वरः एव अस्ति । अतः तस्येयं कृपा अवश्यमेव कृतज्ञतया स्मरणीया मनुजैः । तत्र परमेश्वरस्य विविधाः विश्वनियामकशक्तयः विविधदेवतारुपेण मानवानाम् उपकुर्वन्ति । अतः ताः देवताः उद्दिश्य अग्निमुखेन हवींषि दत्वा तान् प्रसादयितुं यागादीन् कृत्वा मानवः देवऋणात् मुक्तिं प्राप्नोति इति शास्त्रकारैः निर्दिष्टम् ।

यो लेख मेटनै प्रर्छ कनिकी पाठकलाई यहा नेपालीमा नै लेख चाहिन्छ यदी अंग्रजी मै लेख पढ्नु पर्ने भए नेपाली भापाा राख्नै किन प्रथ्यो अंग्रजी भापामा त यस्ता कुराहरु यो साइटमा त पहिले पनि थिदै थियो नि ।

"पृथ्वी" पृष्ठमा फर्कनुहोस्।