श्री मृत्युञ्जय स्तोत्र महर्षि मार्कण्डेयद्वारा भगवान् शिवको स्तुती गर्नका लागि रचिएको स्तोत्र हो ।

मार्कण्डेय अल्पायु थिए, दीर्घायु हुनको लागि उनले भगवान् शिवको आराधना गरे । मृत्युको समयमा भगवान् शिवको आशिर्वादले काल फिर्ता आउनुपर्यो एवं शिवले मार्कण्डेयलाई दीर्घायु हुने वरदान दिनुभयो ।

स्तोत्र सम्पादन गर्नुहोस्

ॐ अस्य श्री सदाशिवस्तोत्र मन्त्रस्य मार्कंडेय ऋषिः अनुष्टुप्छन्दः श्री साम्ब सदाशिवो देवता गौरी शक्ति: मम सर्वारिष्ट निवृत्ति पूर्वक शरीरारोग्य सिद्धयर्थे मृत्युंज्यप्रीत्यर्थे च पाठे विनियोग:॥

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

नीलकण्ठं विरुपाक्षं निर्मलं निर्भयं प्रभुम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

कालकण्ठं कालमूर्तिं कालज्ञं कालनाशनम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

वामदेवं महादेवं शंकरं शूलपाणिनम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

देव देवं जगन्नाथं देवेशं वृषभध्वजम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

गङ्गाधरं महादेवं लोकनाथं जगद्गुरुम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

भस्म धूलित सर्वांगं नागाभरण भूषितम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

आनन्दं परमानन्दं कैवल्य पद दायकम्।

नमामि शिरसा देवं किन्नो े मृत्यु: करिष्यति॥

स्वर्गापवर्गदातारं सृष्टि स्थित्यंत कारणम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

प्रलय स्थिति कर्तारमादि कर्तारमीश्वरम्।

नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥

मार्कण्डेय कृतंस्तोत्रं यः पठेच्छिवसन्निधौ।

तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम्॥

सत्यं सत्यं पुन: सत्यं सत्यमेतदि होच्यते।

प्रथमं तु महादेवं द्वितीयं तु महेश्वरम॥

तृतीयं शंकरं देवं चतुर्थं वृषभध्वजम्।

पंचमं शूलपाणिंच षष्ठं कामाग्निनाशनम्॥

सप्तमं देवदेवेशं श्रीकण्ठं च तथाष्टमम्।

नवममीश्वरं चैव दशमं पार्वतीश्वरम्॥

रुद्रं एकादशं चैव द्वादशं शिवमेव च।

एतद् द्वादश नामानि त्रिसन्ध्यं य: पठेन्नरः॥

ब्रह्मघ्नश्च कृतघ्नश्च भ्रूणहा गुरुतल्पग:।

सुरापानं कृतघन्श्च आततायी च मुच्यते॥

बालस्य घातकश्चैव स्तौति च वृषभ ध्वजम्।

मुच्यते सर्व पापेभ्यो शिवलोकं च गच्छति।

इति श्री मार्कण्डेयकृतं मृत्युंज्यस्तोत्रं सम्पूर्णम्