"हिन्दु वर्ण व्यवस्था" का संशोधनहरू बिचको अन्तर

पङ्क्ति १०:
[[श्रीमद्भगवद्गीता]] अध्याय १८मा यस विभाजनको विवरण निम्नलिखित छ<ref>श्रीमद्भगवद्गीता, १८.४१–४५</ref>–
 
* :'''ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
*: कर्माणि प्रविभक्तानि स्वभाव प्रभावैर्गुणै ःप्रभावैर्गुणैः ।।४१।।
*: शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
*: ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।।४२।। : शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
*: दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।।४३।
* शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
* दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।।४३।
* कृषि गौरक्ष्यवााणज्यं वैश्यकर्म स्वभावजम् ।
* परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।।४४।।