"स्वस्थानी व्रत" का संशोधनहरू बिचको अन्तर

कुनै सम्पादन सारांश छैन
चिनोहरू: मोबाइल सम्पादन मोबाइल वेब सम्पादन
सा 27.34.20.7 (वार्तालाप)द्वारा Ram Prasad Josheeद्वारा गरिएको पछिल्लो संशोधनतर्...
चिनो: रोलब्याक
पङ्क्ति २९:
==यो पनि हेर्नुहोस्==
{{नेपाली चाड पर्वहरू}}
==सन्दर्भ सामाग्रीहरू:==
श्रीस्वस्थानीव्रतकथा संस्कृत स्लोक
<references/>
 
कैलाशशिखरे रम्ये नानाधातु प्रशोभिते ।
‎कल्पवृक्षोद्यानयुक्ते कामधेनुविराजिते ।। १ ।।
चिन्तामण्यादिसंयुक्ते चाष्टसिद्धिसमन्विते ।
‎सुखासीनं जगन्नाथं ज्ञानमुद्रायुतं शिवम् ।। २ ।।
‎ब्रह्मेन्द्रविष्णुभिर्वन्द्यं सौम्यरुपधरं पतिम् ।
‎प्रणम्य शिरसाsपृच्छत्पार्वती परमेश्वरी ।। ३ ।।
‎ श्री पार्वत्युवाच
भक्तवत्सल ! सर्वज्ञ ! देवदेव ! जगत्पते ।
‎ब्रूहि मे परमेशान व्रत त्रैलोक्यदुर्लभम् ।। ४ ।।
‎को धर्म: सर्वधर्माणां भवत: परमो मत: ।
‎सुराsसुरास्तथा नागा महाचार्यस्तथा सुरा: ।। ५ ।।
‎भ्रातरो विविधा: सन्ति तथान्ये विविधा नरा: ।
‎यद्वै-धव्यहरं पुण्यं स्वस्थानस्थिति हेतुकम् ।। ६ ।।
‎ श्रीसदाशिव उवाच
‎साधु साधु महादेवि यत्वयsहं प्रबोधित: ।
‎संक्षेपेण प्रवक्ष्यामि वह्वर्थं व्रतमुत्तमम् ।। ७ ।।
‎माघस्य पूर्णिमायां तु स्वस्थानीव्रतमाचरेत् ।
‎आवयो: पूजयेत्तत्र प्रतिमां मण्डले शुभे ।। ८ ।।
‎चन्दनाक्षतपुष्पादि गृहीत्वास्थानमाचरेत् ।
‎सुवर्णवर्णदीप्ताभां त्रिनेत्रां कमलासनाम् ।। ९ ।।
‎सिंहासनसमासीनां सर्वालंकारभूषिताम् ।
‎खड्गचर्मधरां चोर्ध्वंवामदक्षिणयो: क्रमात् ।। १० ।।
‎चतुर्भुजं तु तत्रैव पूजयेद् वृषकेतुनाम् ।
‎निलोत्पलाभये वामे वरशूले च दक्षिणे ।। ११ ।।
‎एवं ध्यात्वा महादेवमर्घ्यं चार्थ प्रदापयेत् ।
‎अष्टोत्तरशतै: पुष्पै: फलधूपान्नचन्दनै: ।। १२ ।।
‎पूजयद्वै महादेवौ जगत: परमेश्वरौ ।
‎ततो गोधुमचूर्णेन सतिलेन गुडेन च ।। १३
‎गर्भं कृत्वा तु वक्तव्यं सर्पिषाsष्टोत्तरं शतम् ।
‎पूपकं परमेशानि तद्वै भक्त्या निवेदयेत् ।। १४ ।
‎ततोष्टपूपं संगृह्य शुक्लवस्त्रेण वेष्टयेत् ।
‎पीतसूत्रेण संवर्द्ध्यं पूजयेत्पतिबुद्धिना ।। १५ ।।
‎पत्ये दद्याद्भक्षणार्थं तद्यद्वा मित्रपुत्रयो: ।
‎एतान्न लभते यातु सा नद्यां वाहयेद् ध्रुवम् ।। १६ ।।
‎प्रदक्षिणीकृत्य ततो आवां वै श्रद्धयान्विता ।
‎ब्राह्मणान् भोजयित्व तु दक्षिणां च प्रदापयेत् ।। १७ ।।
‎स्वयं ततस्तु भोक्तव्यं रात्रौ जागरणं चरेत् ।
‎ततो विसर्जनं कृत्वा जले तन्मण्डलं क्षिपेत् ।। १८ ।।
‎वर्षे वर्षे व्रत कुर्यात् स्वस्थानीनामकं शुभम् ।
‎एतद् व्रतफलं देवि संख्या वक्तुं नशक्यते ।। १९ ।।
‎गोशतं च सहस्त्रं च परिष्कारविभूषितम् ।
‎कन्यादानान्नदानानां वाजिवारणकोटिश: ।। २० ।।
‎वस्त्ररत्नमहादानं तिलकांचन्मेव च ।
‎राजसूयाsश्वमेधाभ्यां यत्फलं समवाप्यते ।। २१ ।।
‎तत्सर्वं समवाप्नोति व्रतेनाsनेन सुन्दरि ।
‎व्रताना च शिरोरत्नं स्त्रीणां चैव विशेषत: ।। २२ ।।
‎त्रिवर्गं तु समालभ्य प्राप्यते परमांगतिम् ।
‎इत्येतत्कथितं देवि किमन्यच्छ्रोतुमिच्छसि ।। २३ ।।
‎ श्रीपार्वत्युवाच
‎तत्कथां श्रोतुमिच्चामि सर्वचेतोरमां शुभाम् ।
‎कथयस्व महादेव यदि योग्याsस्मि हे प्रभो ।। २४ ।।
‎ श्रीसदाशिव उवाच
‎साधु कृतं त्वया देवि तत्कथाश्रवणो मन: ।।
‎तव प्रीत्यै प्रवक्षामि सावधान श्रृणु प्रिये ।। २५ ।।
‎ अथ ककथाप्रारभ्यते
‎पुरासीद् ब्रह्मपुर्यां वै शिवशर्मा महातपा: ।
‎षट्कर्मनिरतो विप्र: सर्वशास्त्रार्थपारग: ।। २६ ।।
‎पूर्वजन्मविपाकेन नालभेत्सन्ततिं द्विज: ।
‎तस्य पत्नी सती नाम्नी नित्यं या पतिदेवता ।। २७ ।।
‎विषण्णाह्यातिदु:खेन पृच्छति ब्रह्मणीं पतिम् ।
‎हा ! जन्मपापिनी काsहं न जाने किं मया कृतम् ।। २८ ।।
‎पुत्र: पुत्री न मे कश्चित् वृथा जन्म गतं मम ।
‎भार्या वचनमाकर्ण्य पति: स्वामी जगाद ह ।। २९ ।।
‎एतस्मिन्नन्तरे काले जायापत्यो समाग्रत: ।
‎तयो पुण्यप्रभावेण तत्रैका गौ: समागता ।। ३० ।।
‎गवां तयोsग्रभागस्तु गोमयं वै समुझ्झितम् ।
‎समुत्पन्ना ततो दृष्टा कन्या रूपवती शुभा ।।३१ ।।
‎सर्वलक्षणसम्पूर्णाsपत्यत्वेsङ्गीकृता च सा ।
‎धनधान्यादिसम्पूर्णा लक्ष्मीवत्प्राप्यतां द्विज: ।। ३२ ।।
‎चकार शङ्खवाद्यादिमृदङ्गाह्लादमुत्सवम् ।
‎ददौ नाम यथान्यायं गोमया भट्टिनीति स: ।। ३३ ।।
‎अनेकपुण्यकर्माणि ददाति स चकार ह ।
‎प्रत्यहं वर्द्धते कन्या शुक्लपक्षे शशी यथा ।। ३४ ।।
‎तत्पुण्यदर्शिता: सर्वे त्रस्ता: शक्रादय: सुरा: ।
‎कैलाशं तु समागम्य मां सर्व ज्ञाप्य तत्वत: ।। ३५ ।।
‎अभयं च मया दत्तं गच्छ शक्र यथासुखम् ।
‎शक्र: स्वस्थानमायातो मयाssज्ञातो विचक्षण: ।। ३६ ।।
‎तत्कालेsहं महादेवि ! वभ्राम भूमिमण्डले ।
‎कपालिवेषो भिक्षार्थं तत्द्विजद्वारमागत: ।। ३७ ।।
‎डमरुं वादयित्वा तु ययाचे विप्रमन्दिरे ।
‎एतस्मिन्नन्तरे काले सा कन्या गर्वगौरवात् ।। ३८ ।।
‎तस्य वाद्यं न शुश्राव कुसुमै: क्रीडती स्थिता: ।
‎श्रुत्वा माता तु तच्छब्दं शीघ्रं कन्यां जगाद ह ।। ३९ ।।
‎दीयतां तत्करे पुत्री राशिमन्नस्य विद्यते ।
‎मातुर्वचनमाकर्ण्य भिक्षां धृत्वाsग्रतो गता ।
‎भिक्षुरुप: क्रोधयुक्त: शापं यस्यै ददौ तदा ।। ४० ।
‎ भिक्षुरुवाच
‎त्वद्भिक्षां नैव गृह्णामि श्रृणु ब्राह्मणकन्यके ।
‎अशीति वयसा वृद्ध: पतिस्तव भविष्यति ।। ४१ ।।
‎इति शापं तत: श्रुत्वा रुरोदाsतीव विह्वला ।
‎धीमती जननी कन्यां सान्त्वयामास यत्नत: ।। ४२ ।।
‎कालेनाल्पेन सा देवी गोमयोद्भवसुन्दरी ।
‎गोमयेति च विख्याताsभवत्सा सप्तवर्षिकी ।। ४३ ।।
‎पतिं योग्यतरं तस्या गतो मार्गयितुं पिता ।
‎द्विजो जामातृयोग्यो हि न प्राप्तं शिवशर्मणा ।। ४४ ।।
‎विश्रान्त: स्वगृहं प्राप्य शिवशर्मा सुदु:खित: ।
‎भिक्षुकस्य तु शापेन दैवेन प्रतिपादित: ।। ४५ ।।
‎ब्राह्मणोsतीव वृद्धश्च कन्यां याचितुमागत: ।
‎जटालम्बितदीर्घाङ्ग: कम्पितश्चातिदुर्बल: ।। ४६ ।।
‎कुब्ज: कुवेषो बधिर: पश्चिमे वयसि स्थित: ।
‎अन्यद्विजस्याsलाभेन तस्य शापभयेन च ।। ४७ ।।
‎पूर्वशापं चानुस्मृत्य तस्मै दुहितरं ददौ ।
‎कन्यादानं चकारासौ शुभ लग्ने शुभे दिने ।। ४८ ।।
‎ततस्तु शिवभट्टेन पालितो दुहितु पति: ।
‎कालेन ज्वरपिडार्त: शिवशर्मा दिवं ययौ ।। ४९ ।।
‎तत्पत्नी पतिना सार्द्धं सतीत्वं च समागता ।
‎गोमया चातिदु:खार्ता पतिना सह तिष्ठति ।। ५० ।।
‎क्लेशैर्युक्तातिमलिना भोक्तुं पातुं न विन्दति ।
‎तस्यां तु गर्भ: संजातो हर्षशोकविवर्धन: ।। ५१ ।।
‎सीमन्तोन्नयनं कृत्वा विप्र: पुंसवनादिकम् ।
‎एकमासावधिं कृत्वा भिक्षार्थं वृद्धब्राह्मण: ।। ५२ ।।
‎पत्नीं प्रबोधयित्वा तु ततो देशान्तरं गत: ।
‎स शीतज्वरपीडार्तो ममारारण्यके द्विज: ।। ५३ ।।
‎गोमया ब्राह्नणी सा च निर्जने निजमन्दिरे ।
‎स्थित्वा ग्राम्यजनेनैव पालिता पतिदेवता ।। ५४ ।।
‎गोमया दशमे मासि सम्प्राप्तं तनयं शुभम् ।
‎द्विजवालक नामोस्ति नवराज प्रकीर्तितम् ।। ५५ ।।
‎याचितान्नेन सा माता कारयामास सत्तमै: ।
‎चूडाव्रतविवाहादिसर्वकर्माणि तस्य वै ।। ५६ ।।
‎यौवनोद्भेदवयसी नवराजो द्विजोत्तम: ।
‎वसन् गृहेsतिदु:खेन संयुतो मातृवत्सल: ।। ५७ ।।
‎मातरं परिपप्रच्छ षोडशाब्दोsतिसाहसी ।
‎भोsम्ब ! तातोsस्ति क्व गत: सत्यं कथय मा मृषा ।। ५८ ।।
‎इति पुत्रवच: श्रुत्वा सा माता रुदती सती ।
‎जगाद वचनं पुत्रं भर्तुश्चरितसंयुतम् ।। ५९ ।।
‎त्वयि गर्भस्थिते पुत्र ततस्ते भिक्षितुं गत: ।
‎क्व तिष्ठति न जानामि जीवितो वा मृतोsथवा ।। ६० ।।
‎इति मातृवच: श्रुत्वा नवराजोsतिधार्मिक: ।
‎अम्बामाश्वासयामास हेतुभि: शास्त्रबोधितै: ।। ६१ ।।
‎ नवराज उवाच
‎पित्र्युद्देशेगमिष्यामि तवानुज्ञाम् विधाय च ।
‎पुत्रस्य परमो धर्म: पितृसेवाsपरो नहि ।। ६२ ।।
‎जीविते वाक्यकरणात् क्षयाहे भूरिभोजनात् ।
‎गयायां पिण्डदानाच्च त्रिभि: पुत्रस्य पुत्रता ।। ६३ ।।
‎एवं प्रबोध्य जननीमनुज्ञाम् प्राप्य स द्विज: ।
‎प्रबोध्य युवतीं भार्यां पाथेयं परिगृह्य च ।। ६४ ।।
‎यात्रां स विधिना कृत्वा ततोदेशान्तरं गत: ।
‎ग्रामद् ग्रामान्तरं गच्छन् तातमन्वेषयद् द्विज: ।। ६५ ।।
‎शुश्राव स ग्राम्यमुखान्निश्चितं पितरं मृतम् ।
‎रुरोदाsतीव दुखार्तो हा तात जनकेति वै ।। ६६ ।।
‎गंगातीरं ततो गत्वा चक्रे श्राद्धं विधानत: ।
‎अथ स्नुषा गोमयाया दु:खात्पितृगृहं गता ।। ६७ ।।
‎तदा सा गोमयोद्भूता ग्रामं तत्याज्यलज्जया ।
‎वस्त्रहीनाsतिमलिना नदी तट निवासिनी ।। ६८ ।।
‎एरण्डपादपाकीर्णे तृणकुड्यन्तरे स्थिता ।
‎कोद्रवान्नं सदाभुक्तं सूत्रकर्तनकर्मत: ।। ६९ ।।
‎कर्मणा सातिदु:खेन साध्वी कालं न्यवर्तयत् ।
‎तदा कैलाशशिखरे लक्ष्मी देवी सरस्वती ।। ७० ।।
‎सर्वदेवगणैर्युक्ताश्चक्रु स्तद्व्रतमुत्तमम् ।
‎तत्र मर्त्योपदेशार्थं स्वाश्रमान्नारदो मुनि: ।। ७१ ।
‎आगतश्च मयाज्ञप्ता गच्छ लोकहिताय वै ।
‎एतद्यथा मर्त्यलोके चरिष्यति तथा कुरु ।। ७२ ।।
‎इत्याज्ञाम् स मुनि: प्राप्य गतवान् मर्त्यविष्टपम् ।
‎पृथ्वीमण्डलमध्येsथ दरिद्र: को भवेदिति ।। ७३ ।।
‎चिन्तयामास तत्वज्ञ: परोपकरणप्रिय: ।
‎गोपालं परिपप्रच्छ को दरिद्र क ईश्वर: ।। ७४ ।।
‎गोपालस्तु ततो वाक्यमुवाच प्रान्तरे स्थित: ।
‎दु:खितानां न कोप्यस्ति गोमया केवलं दु:खि: ।। ७५ ।।
‎गोपालवचनं श्रुत्वा गतस्तत्सन्निधौ मुनि: ।
‎ब्राह्मणीमाह्वयामास द्वारे स्थित्वा पुन: पुन: ।। ७६ ।।
‎धर्मोपदेशं श्रृणुतं स्वस्थानीव्रतमुत्तमम् ।
‎यथाविधान वक्ष्यामि गोमये तद्व्रतं कुरु ।। ७७ ।।
‎इत्युक्त्वा नारदो धीमान्नुवाच सकल विधिम् ।
‎तत: सानन्दसंयुक्ता प्रणम्य मुनिसत्तमम् ।। ७८ ।।
‎तस्मै पीठासनं दत्वा संवेश्य च गृहान्तरे ।
‎आतिथ्यं तस्य वै कर्तुं मनसा परिचिन्त्य सा ।। ७९ ।।
‎गृहे नास्ति च मे किंचित्किं करोमीति दु:खिता ।
‎कर्तितं सूत्रमादाय ताम्बुलार्थं जगाम ह ।। ८० ।।
ताम्बूलं पूगसहितं गृहित्वा गृहमागता ।
‎तावदेव गृहे तस्या निधिं दत्वा गतो मुनि: ।। ८१ ।।
‎ब्राह्मणी गृहमायाता न ददर्श मुनीश्वरम् ।
‎गेहं सम्मार्जनं चक्रे विषादेन युता सती ।। ८२ ।।
‎भद्रपीठं समुत्थाप्य तत्र दृष्टो निधिस्तत: ।
‎व्रतोपदेशमात्रं वै नायं दातुं मुनिश्वर: ।। ८३ ।।
‎धर्मव्याजैर्निधिमपि मह्यं दातुं समागत: ।
‎इत्यानन्देन मनसा जग्राह निधिमुत्तमम् ।। ८४ ।।
‎तत: सा तद्व्रतं चक्रे मुनिनाsभिहितं यथा ।
‎पूपाष्टकं तु संस्थाप्य पुत्राssगमनकाङ्क्षया ।। ८५ ।।
‎स्वयं शतं सा बुभुक्षे सिताक्षीरघृतैर्युतम् ।
‎तद्व्रतस्य प्रभावेण रात्रौ तत्पुत्रमागत: ।। ८६ ।।
‎आशीर्भिरर्चयामास सूनुनासौ नमस्कृता ।
‎पूपाष्टकं च पुत्राय ददौ सा गोमयोद्भवा ।। ८७ ।।
‎दत्तं पूपं च बुभुजे सिताक्षीरघृतैर्युतम् ।
‎परस्परकथां कृत्वा ह्युभाभ्यां गमिता निशा ।। ८८ ।।
‎प्रात: ततश्च जननीं नवराजमुवाच ह ।
‎गङ्गातीरे च गत्वा त्वं स्नान कुरु विधानत: ।। ८९ ।।
‎ततो विश्वम्भरं देवं ध्यानेन परिचिन्तय ।
‎इति मातृवच: श्रुत्वा कृतगङ्गाप्लवो द्विज: ।
‎कृत्वा विश्वेश्वरीं पूजां महास्तोत्र मुवाच ह ।। ९० ।।
‎ यं वै वेदो वेदनो नैव विष्णु- ।
‎ र्नोवावेधा नर्पयो नैववाणी ।।
‎ तं देवेशं मादृश: कोल्पबुद्धी- ।
‎ र्यथार्थं वै वेत्यहो विश्वनाथम् ।। ९१ ।।
‎श्रुत्वा स्तोत्रमिदं तुष्टो जगाद परमेश्वर: ।
‎कालान्तरे च ते राज्यं नवराज भविष्यति ।।
‎इत्युक्त्वा गोमयासूनु मन्तर्ध्यानं गत: शिव: ।। ९२ ।।
‎ब्राह्मणोsपि वरं प्राप्य जगाम स्वनिकेतनम् ।
‎एतस्मिन्नन्तरे काले लावण्याख्यपुरीश्वर: ।। ९३ ।।
‎मृत: कालवशेनैव राजा पुत्रादिवर्जित: ।
‎तस्मिन् देशे गजेन्द्रेण कश्चिद्राजा विधीयते ।। ९४ ।।
‎इति श्रुत्वादेशदेशादागता लोकपंक्तय: ।
‎वस्त्रालंकारसंयुक्ता नानाशोभासमन्विता: ।। ९५ ।।
‎स्थिता लावण्यपथ्यासु राज्यलोभेण वै नरा: ।
‎गोमया सापि लोभेण सपुत्र स्वगृहाद्ययो ।। ९६ ।।
‎सपुत्र लज्जया सा वै संतस्थौ गृहकोणत: ।
‎सजलं स्वर्णकुम्भं च गृहित्वा राजमार्गत: ।। ९७ ।।
‎तेषु सर्वेषु तिष्ठत्सु गजेन्द्रोsन्वेषयन्नरान् ।
‎गृहकोणगत: सो वै नवराज: समातृक: ।। ९८ ।।
‎स्नापितस्तद्जलेनैव स्वस्कन्धे स्थापितस्तदा ।
‎राजगेहे स नीतश्च दोलया तत्प्रसूरपि ।। ९९ ।।
‎पुरोहितादयश्चक्रु: सर्वे तस्याsभिषेचनम् ।
‎वीणामृदङ्गपटहशंखदुन्दुभिनि: स्वनै: ।। १०० ।।
‎लाजापुष्पादिसिन्दूरैर्युक्तं प्राप्य महोत्सवम् ।
‎नवराजस्थितो तत्र सिंहासन गत प्रभु ।। १०१ ।।
‎मातरं परिपप्रच्छ प्रिया मे क्व गतेति वै ।
‎स्वस्थानीं सा न जानाति सर्वदुख विनाशिनीम् ।। १०२ ।।
‎त्वत्प्रसादेन भूपोsहं जातो वै त्वत्प्रभावत: ।
‎महादु:खं त्वया प्राप्तमित्युक्त्वा मातरं प्रति ।। १०३ ।।
‎प्रियाय प्रेषयद्दोलां गतास्तस्याsज्ञया जना: ।
‎ददृशुस्तां स्त्रियं ते वै नदीतीरे निवासिनीम् ।। १०४ ।।
‎ततोsगच्छन् हो का त्वं भो नवराजप्रिया कुत: ।
‎तौ पृष्टा चारुनेत्रा सा कथयामास भारकान् ।। १०५ ।।
‎पत्न्यहं नवराजस्य परमप्रीतिदायिनी ।
‎गोमया पतिमाता च गच्छामि यत्र मत्प्रभु: ।। १०६ ।।
‎तस्यास्तद्वचनं श्रुत्वा भटास्ते हर्षसंयुता: ।
‎दोलायां स्थापयित्वा तां प्रेषयामासुरादृता : ।। १०७ ।।
‎तैर्भारवाहकै: सर्वैर्दोला नीता नदीतटे ।
‎अप्सरोभि: कृतं तत्र ददृशुस्ते व्रतोत्तमम् ।। १०८ ।।
‎तद्दृष्ट्वा भारिका: सर्वेतमाश्वस्य गतास्तत: ।
‎यत्राप्सरोगणै: सर्वै: स्वस्थानीव्रतमादृतम् ।। १०९ ।।
‎ भारिका उचु:
‎भो भो देव्य किमेतद्वै क्रियते व्रतमुत्तमम् ।
‎अप्सरस उचु:
स्वस्थानीव्रतमेतद्धि सर्वकामफलप्रदम् ।। ११० ।।
एतद्व्रतप्रमाणेन स्वर्गलोके महीयते ।
इति श्रुत्वा भारिकास्ते पुष्पादीनि प्रयाच्य वै ।। १११ ।।
‎अप्सरोभि: सहैवात्र स्वस्थान्याश्चकृरे व्रतम् ।
‎पुनस्तत्र समायाता यत्र सा भोगिनी स्थिता ।। ११२ ।।
‎ततोsतीव प्रक्रुद्धासीद्विलम्बेन च सा प्रिये ।
‎स पुष्पतिलकान् दृष्ट्वा भारावाहान् मुदान्वितान् ।। ११३ ।।
‎सपुष्पफलहस्ताब्जानाहता पापिनी वधू ।
‎भारवाहा विलम्बो हि युस्माभि: कृयते कुत: ।। ११४ ।।
‎इति श्रुत्वा भारवाहा विज्ञप्ति चकृरे मुदा ।
‎अप्सरोभि: कृतं चैव नानाकामप्रदं शुभम् ।। ११५ ।।
‎स्वस्थान्यश्च व्रतं दृष्ट्वा न: श्रद्धा समजायत ।
‎फलाभिलाषिमिश्चैव ह्यस्माभिरपि तत्कृतम् ।। ११६ ।।
‎भवदर्थं पुष्पफलं समानीतं गृहाण भो ।
‎एतत्छ्रुत्वा वाहवाक्यं क्रुद्धातीवाsब्रवीत्तदा ।। ११७ ।।
‎स्वस्थानीका मयाsद्यापि वेदे लोके च न श्रुता ।
‎इति वज्रसमं वाक्यमुक्त्वा सा पापिनी तदा ।। ११८ ।।
‎तद्दत्तपुष्पफलयोश्चक्रे सा क्षेपणं रुषा ।
‎तस्यास्तत्कर्म दोलायां दृष्ट्वा संस्थाप्य पापिनाम् ।। ११९ ।।
‎निन्युर्मार्गेण त्वरया भारवाहा भयान्विता: ।
‎अथ तत्र समानाताजलsल्पे सुगमा नदी ।। १२० ।।
‎ते सां हि पापिनी निन्युर्नदी तर्तुं यदा प्रिये ।
‎तदा प्रलयावान्मेघा गर्जनं चकृरे प्रदा ।। १२१ ।।
‎पपात वात वेगेन नदीमध्ये च पापिनी ।
‎साsदृष्टा पापिनी जाता गलत्कुष्टेन संयुता ।। १२२ ।।
‎तद्व्रतस्य प्रभावेण वाहकास्ते दिवंगता: ।
‎तत्पापिनी स्पर्शभित्या जलं पातालमाश्रितम् ।। १२३ ।।
‎सङ्कटं कर्दमं तत्र दृश्यते पथिकै: सदा ।
‎तत्र द्वादशवर्षाणि कर्दमे पापिनी स्थिता ।। १२४ ।।
‎ततो वंशादिभिस्तस्या शोधितं कर्दमं जनै: ।
‎तदा वंशाग्रसंलग्ना प्रोत्प्लुत्या पापिनी गता ।। १२५ ।।
‎कुशस्थाने च पतितं सङ्कटे दैवयोगत: ।
‎सर्वदा सा ज्वलद्वह्निज्वालया परिपीडिता ।। १२६ ।।
‎तत: स नवराजो हि मातरं प्रति चोक्तवान् ।
‎राज्यलक्ष्मींश्च संप्राप्तयतो मात: प्रसादत: ।। १२७ ।।
‎सर्वदानं करिष्येsतो ब्राह्मणेभ्यश्च श्रद्धया ।
‎इत्युक्त्वा देशदेशाश्च ब्राह्मणा: सन्निमन्तृता ।। १२८ ।।
‎कपिल: शिष्यसंयुक्तस्तदुद्दिश्या जगाम स: ।
‎मुनिना कपिलेनाथो दृष्टा सा पापिनी तदा ।। १२९ ।।
‎मुनिना परिपृष्टा सा दग्धकाष्ठाकृतिर्वधू: ।
‎कि कुलं केन पाकेन चेदृशीतद्दशाधुना ।। १३० ।।
‎मुनेस्तद्वचनं श्रुत्वा पापिनी वाक्यमब्रवीत् ।
‎जात्याहं ब्राह्मणी विप्र ह्यवस्था व्रतनिन्दया ।। १३१ ।।
‎क्षुधां मां बाधते नित्यं भुक्तशेषमिहाsनय ।
‎तेनैव मे क्षुधाशान्तिरित्येवं प्रार्थयाम्यsहम् ।। १३२ ।।
‎ओमित्युक्त्वा गतो विप्रो नवराज निवेशनम् ।
‎तत्र भुक्त्वा महद्भोज्य दानादि प्राप्य वै तत: ।। १३३ ।।
‎सर्वे द्विजा गता गेहान् स्वान्स्वानेव मुदान्विता: ।
‎मुनिना याचितुं नैव शक्यते लज्जया तदा ।। १३४ ।।
‎इतस्ततो भ्रमन् विप्रो नवराजनृपाङ्गणे ।
‎मात्रा नृपस्य दृष्टासाततो जिज्ञासितो द्विज: ।। १३५ ।।
‎नृपमात्रा मुनि: पृष्ट: किं कार्यं भवतस्त्विह ।
‎तेन चोक्तं परार्थं च याच्यते भोज्यमात्रकम् ।। १३६ ।।
‎भण्डारिका इति श्रुत्वा दातुं भाण्डगृहं ययु: ।
‎पक्वान्नादिप्रपूर्णं तद्व्रतनिन्दाप्रभावत: ।। १३७ ।।
‎रिक्तं भाण्डगृहं जातं सर्वे दृष्टा हि सत्रपा: ।
‎नृपमात्रे परोवृत्य तेsवदन् सर्वमेव हि ।। १३८ ।।
‎सोवाच तद्वच: श्रुत्वा दीयतां भोज्यपात्रकम् ।
‎तस्यास्तद्वचनं श्रुत्वा कृतवन्तस्तथैव ते ।। १३९ ।।
‎नूतने मृण्मये भाण्डे कृत्वा भोज्यं त्वरान्विता: ।
‎मुनिर्गतश्च पापेन युक्ता सा यत्र तिष्ठति ।। १४० ।।
‎ श्रीवैष्णव्युवाच
‎स्वस्थानीपरमेश्वर्या विधिवद्र्व्रतमाचर ।
‎तेन स्वस्थानलाभस्ते भविष्यति न संशय: ।। १४१ ।।
‎इत्युक्त्वान्तर्हिता देवी वैष्णवी शान्तरुपिणी ।
‎तया कृते व्रत सर्वं यथा देव्या प्रभाषितम् ।। १४२ ।।
‎दधिपूये तया देव्या ह्यप्राप्ते व्रतकर्मणि ।
‎शर्करायस्ततोsपूपं नदीपंकस्य वै दधि ।। १४३ ।।
‎कृत्वा समर्पितं बध्वा तद्द्वयं सत्यतां गतम् ।
‎अष्टपूपं ससूत्रादि नमस्कृत्य पुन: पुन: ।। १४४ ।।
‎नद्यां क्षिप्तं तया शीघ्रं तत्स्पर्शं प्राप्य नागिनी ।
‎अष्टोत्तरशतं वर्ष पुरुषेण विवर्जिता ।। १४५ ।।
‎नागेन मिलिता या च तत्पूपस्पर्शनादिभि: ।
‎सर्वपापैर्विनिर्मुक्ता बभूवातीव सुन्दरी ।। १४६ ।।
‎आशिषं च ददौ तस्यै नागकन्याsतिविस्मिता ।
‎ततो बभूव सा प्राह महालक्ष्मीस्वरुपिणी ।। १४७ ।।
‎केनाप्यगत्य राज्ञेsथ कथिता सुन्दरी कथा ।
‎पथिकस्य वच: श्रुत्वाsनुचरा: प्रेषिता पुन: ।। १४८ ।।
‎नानावाद्यादिघोषेण वेदघोषेण वै तत: ।
‎स्वीये गृहे समायात नवराजस्य भोगिनी ।। १४९ ।।
‎गोमयाया: पदद्वन्द्यं सुन्दरी प्रणनाम सा ।
‎मात्रा पत्न्या स संयुक्तो नवराजो नराधिप: ।। १५० ।।
‎प्राप्ते निष्कण्टकं राज्यं बुभुजे सर्वसम्मतत् ।
‎स्वस्थानीपरमेश्वर्या: कथां श्रुत्वा च श्रद्धया ।। १५१ ।।
‎अपुत्रा पुत्रमाप्नोति पत्यु: प्रीतिं च विन्दति ।
‎कथाश्रवणमात्रेण ह्यश्वमेधफलं लभेत् ।। १५२ ।।
।। ‎इति श्रीपद्मपुराणे पार्वतीसदाशिवसंवादे स्वस्थानी व्रतकथा समाप्त ।।
अथ मंगलाचरण
उपनयतु मंगलं व: सकल जगन्मंगलालय ।
‎श्रीमान् दिनकर किरण नवोधित नवनलिन्दलन्निभेक्षण: कृष्ण:
 
काले वर्षतुपर्जन्य: पृथिवी शस्यशालिनी ।
‎देशोयं क्षोभरहितो ब्राह्मणा सन्तुनिर्भया: ।।
‎अपुत्रा पुत्रिण: सन्तु पुत्रिण: सन्तु पौत्रिणा: ।
‎अधना सधना सन्तु जीवन्तु शरदां शतम् ।।
‎ तत्रैव गंगा यमुना च तत्र ।
‎ गोदावरी सिन्धु सरस्वती च ।।
‎ तीर्थानि सर्वाणि वसन्ति यत्र ।
‎ यत्राच्युतोदार कथा प्रसङ्ग: ।।
‎ कावेली बरुणा च तोमर तथा इन्द्रावती कौशिकी ।
मर्श्याङ्गदी कनकाई काली कमला नारायणी वाग्मती ।
कोका वेत्रवती च राप्ती अरुणा कर्णाली मेची तथा ।
काली गण्डकी भेरी सेती सुजला कूर्वन्तु ते मंगलम् ।। ६ ।।
 
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं ।
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌।।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌ ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥२॥
‎कायेन वाचा मनसेन्दृयैर्वा ।
‎बुध्यात्मना वा प्रकृति स्वभावात् ।।
‎करोमि यद्यत्सकलं परस्मै ।
‎नारायणायेति सपर्पये तत् ।।
 
साभार- श्री सुब्बा होमनाथ केदारनाथ उपाध्याय
‎रामकटौरा वाराणसी द्वारा लिखित श्रीस्वस्थानी
‎व्रतकथा माघ महात्म्य बाट । नेपाली नदीको
‎श्लोक आफ्नै रचना थप गरेर प्रस्तुत गरेको छ ।
सुब्बा होमनाथ केदारनाथ हितैषी कम्पनी
‎पो. ब. न० १०८१ रामकटोरा रोड वाराणसी -२२१-००१
टाईप युनिकोड मा
‎केशव शरण लुईटेल
‎मिति-२०७४-०९-१७ गते सोमबार
‎पौष शुक्ल पूर्णिमा स्वस्थानीव्रत आरम्भ
‎स्थान बुढानिलकण्ठ १० कपन मिलन्चोक
‎ काठमाडौ नेपाल
 
 
 
==बाह्य लिङ्कहरू==