"सरस्वती" का संशोधनहरू बिचको अन्तर

मन्त्र
पङ्क्ति ३९:
 
==मन्त्र==
:सरस्वती माया दृष्टा विणा पुस्तकधारिणी।
:हंस वाहनसं युक्ता विद्यादानं कराेतुमे ॥
 
:प्रथमं भारती नाम, द्वितीयं च सरस्वती ।
:तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥
 
:पञ्चमन्तु जगन्माता, षष्ठं वागीश्वरी तथा ।
:सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥
 
:नवमं बुद्धिदात्री च, दशमं वरदायिनी ।
:एकादशं चन्द्रघण्टेती, द्वादशं भुवनेश्वरी ॥
 
:द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
:जिह्वाग्रे वसते नित्यं ब्रह्म रूपा सरस्वती ॥
 
 
:या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
:या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ॥
Line ४९ ⟶ ६५:
:हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां ।
:वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।२।।
 
 
 
==सन्दर्भ==
"https://ne.wikipedia.org/wiki/सरस्वती" बाट अनुप्रेषित